B 271-16 Vaiśākhamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 271/16
Title: Vaiśākhamāhātmya
Dimensions: 34 x 9.5 cm x 50 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1031
Remarks:


Reel No. B 271-16 Inventory No. 84384

Title Vaiśākhamāhātmya

Remarks assigned to the Padmapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, faded

Size 34.0 x 9.5 cm

Folios 50

Lines per Folio 8

Foliation figures in the middle ight-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1031

Manuscript Features

Stamp Candraamśera

Missing folios 2,3,6,7, 34,49-52,

Excerpts

Beginning

–lo bhūtvā tejasā svayam ujvalet (!) |

trailokyaṃ paśyate sarvvaṃ svasthānasthaḥ svatejasā |

kevalajñānarūpoyaṃ mayā te parikīrttitaḥ ||

dhyānantasya pravakṣyāmi vividhaṃ tasaya cakriṇaḥ |

kevalajñānarupeṇa dṛśyate tena cakṣuṣā ||

yogayuktā mahātmānaḥ paramārthaparāyaṇāḥ ||

yaṃ paśyaṃti munīndrās tu sarvvajñaṃ sarvvadarśanaṃ ||

hastapādavihīnañ ca sarvatra parigacchati |

sarvaṃ gṛnhāti trailokyaṃ sthāvaraṃ jaṃgamaṃ punaḥ || (fol. 4r1–3)

End

kāruṇyena viśeṣeṇa dharmavṛddhisuto bhavet ||

duḥkhitānāṃ hi bhūtānāṃ duḥkhoddhartā naro hi yaḥ ||

sa eva sukṛtīloke jñeyo nārāyanāṃga(!) yaḥ ||

vaiśākhamāsipūrṇṇāyāṃ snānadānādikaṃ tvayā ||

pralhādaritrantaṃ tat suśruṃ masaha viṣṇunā || (!) (fol. 53r7–53v1)

Colophon

|| iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye yamabrāhmaṇasamvāde trayodaśodhyāyaḥ || saṃpūrṇṇaḥ || 13 || śubham bhūyāt || (fol. 53r1–6)

Microfilm Details

Reel No. B 271/16

Date of Filming 01-05-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 28-04-2004

Bibliography