B 271-16 Vaiśākhamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 271/16
Title: Vaiśākhamāhātmya
Dimensions: 34 x 9.5 cm x 50 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1031
Remarks:
Reel No. B 271-16 Inventory No. 84384
Title Vaiśākhamāhātmya
Remarks assigned to the Padmapurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, faded
Size 34.0 x 9.5 cm
Folios 50
Lines per Folio 8
Foliation figures in the middle ight-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1031
Manuscript Features
Stamp Candraamśera
Missing folios 2,3,6,7, 34,49-52,
Excerpts
Beginning
–lo bhūtvā tejasā svayam ujvalet (!) |
trailokyaṃ paśyate sarvvaṃ svasthānasthaḥ svatejasā |
kevalajñānarūpoyaṃ mayā te parikīrttitaḥ ||
dhyānantasya pravakṣyāmi vividhaṃ tasaya cakriṇaḥ |
kevalajñānarupeṇa dṛśyate tena cakṣuṣā ||
yogayuktā mahātmānaḥ paramārthaparāyaṇāḥ ||
yaṃ paśyaṃti munīndrās tu sarvvajñaṃ sarvvadarśanaṃ ||
hastapādavihīnañ ca sarvatra parigacchati |
sarvaṃ gṛnhāti trailokyaṃ sthāvaraṃ jaṃgamaṃ punaḥ || (fol. 4r1–3)
End
kāruṇyena viśeṣeṇa dharmavṛddhisuto bhavet ||
duḥkhitānāṃ hi bhūtānāṃ duḥkhoddhartā naro hi yaḥ ||
sa eva sukṛtīloke jñeyo nārāyanāṃga(!) yaḥ ||
vaiśākhamāsipūrṇṇāyāṃ snānadānādikaṃ tvayā ||
pralhādaritrantaṃ tat suśruṃ masaha viṣṇunā || (!) (fol. 53r7–53v1)
Colophon
|| iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye yamabrāhmaṇasamvāde trayodaśodhyāyaḥ || saṃpūrṇṇaḥ || 13 || śubham bhūyāt || (fol. 53r1–6)
Microfilm Details
Reel No. B 271/16
Date of Filming 01-05-1972
Exposures 41
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 28-04-2004
Bibliography